A 1346-3 Rādhāvinodakāvya

Template:NR

Manuscript culture infobox

Filmed in: A 1346/3
Title: Rādhāvinodakāvya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1346/3

Title Rādhāvinoda

Author Rāmacandra

Remarks with commentary Rādhāvinodavyākhyā by Nārāyaṇa Bhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 12

Lines per Folio 7–10

Foliation figures in the middle of the right-hand margin of the verso

Scribe Nāradopādhyāya

Date of Copying ŚS 1762

Place of Deposit NAK

Accession No. 4/2311

Manuscript Features

Excerpts

Beginning of the root text

oṃ namaḥ śivāya || ||

mālīno vanamālī mālīno [[ʼ]]ghanamālī ||
mālīno vanamālī mālīno [[ʼ]]vatu mālī || 1 || || ❁ || || ❁ || || ❁ || || (fol. 3r3–4)

Beginning of the commentary

oṃ namaḥ śivāya ||

pitṛvacanam avaśyam eva pālyaṃ
jagati karuṇārasāīcittam (!)
raghupatim ekam upāsmahe sādaraṃ

raṃganāthāṃgajanuṣā nārāyaṇamanīṣinā ||
rādhāvinodakāvyasya vyākhyā vikhyāpayiṣyate || 2 ||

rādhāvinodākhyaṃ kāvyaṃ cikīrṣur nirvighnaṃ prāripsitasamāptikāmo rāmacaṃdrakaviḥ parameśvarakattṛka(!)svasaṃrakṣaṇāśanarūpaṃ (!) magalam ācarite (!) || || mālīna iti || || sargabaṃdho mahākāvyam ucyate tallakṣaṇaṃ ||

āśī (!) namaskriyā vastunirdeśo vāpi tanmukham

ityādiprācīnalikhanānusāreṇa mahākāvyatvābhāve [ʼ]pi asya kāvyatvam akṣatam eva lokottaravarṇaṇanipuṇakavikavikarmakāvyam iti lallakṣaṇāt

nūnam apy atra yaiḥ kaiścid aṃgaiḥ kāvyaṃ nqa duṣyatīti prācīnokteś cety anavadyaṃ vanamālīno [ʼ]smā (!) graṃthakatṝn (!) śrotṝṃś ca avatu rakṣatu āpādalaṃvinīmālā vanamālā tadvān jagadīśvaraḥ kīdṛśaḥ mālīnaḥ mā lakṣmīḥ sā ālīnā duṣṭāharaṇasaṃbhāvanayā channībhūya varttamānayāsmin tasyāṃ vā ālīnaṃ tatpraṇayitvena tanmayatvād ity arthaḥ || maḥ śive mā ramāyāṃ ceti viśvaḥ || punaḥ kīdṛśaḥ vanamālī vane jale mālate śobhate sa tādṛśaḥ || jīvanaṃ bhuvanaṃ vanam ity amaraḥ samudraśāyitvāj jale śobhāvān ity arthaḥ punaḥ kīdṛśaḥ mālīnaḥ mālāḥ puṣpasrajas tā vidyaṃte yeṣāṃ te mālinaḥ sragviṇo gopās teṣām inaḥ svāmī, teṣu, īnaḥ (!) sūryaḥ prakāśamānatveneti rūpakaṃ vā punaḥ kīdṛśaḥ avanamālī avanamālī, avanena jagatsaṃrakṣaṇena mālate śobhate tādṛśaḥ (fol. 1v1–2r4)

End of the root text

rāmacaṃdrakavinā kavinādaḥ
puruṣottamasutena sutena ||
rādhikāhṛdayaśokadam āsīd
rādhikāhṛdayaśokadam ārāt || 19 ||

śukadevasamākhyasya paṇḍitaśrīśiromaṇeḥ ||
tanayasya nideśena bhaṭṭanārāyaṇo budhaḥ || || 20 ||

rādhāvinodakāvyasya vyākhyānaṃ svadhiyā vyadhāt ||
paropakārarasikāḥ śodhayaṃtu tad ādarāt || 21 || || ❁ || || ❁ || || ❁ || || ❁ || || (fol. 12r4–8)

End of the commentary

rāmacaṃdreti , rādhikāyā hṛdayaśokaṃ dyati khaṇḍayati tat tādṛśaṃ adaḥ kāvyakavipaṇḍitena rāmacandrakavinā āsīt tena kṛtam ity arthaḥ kīdṛśena puruṣottamasuto janārddanaḥ tasya inaḥ śreṣṭhasutas tena jyeṣṭhaputreṇety arthaḥ ārāt (samīpe yutamātram iti bhāvaḥ) rādhikāhṛdaye yasya sa tathā śrīkṛṣṇa iti yāvat, tasya yaḥ śokas tadaprāptinibaṃdhanaṃ duḥkhavat dyati khaṇḍayati tat tādṛśaṃ || 19 || 20 || 21 || (fol. 12r1–9)

Colophon of the commentary

[[iti śrīrādhāvinodakāvyaṃ sampūrṇaṃ]] śāke 1762 māse 6 nāradopādhyena likhita (!) śubhaṃ (fol. 12r9)

Microfilm Details

Reel No. A 1346/3

Date of Filming 05-10-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r

Catalogued by BK

Date 21-08-2007